SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ छ छटेणं और सतरात्रिमित मित्यादि, समीए आयगणयवियडा माणाः मममतिमाः सामाणे विहरइ भगवत्याम्-"जेणं गोसाला! एगाए सनहाए कुम्मासपिडियाए एगेण य वियडासणेणं छठें छटेणं अणिक्खित्तेणं तवोकम्मेणं उडे वाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुलतेयलेस्से भवई"त्ति ११, 'तेमासिय'मित्यादि, भिक्षुप्रतिमाः-साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्या-13 दयो मासोत्तराः सप्त तिस्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकं एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च-"मासाई सत्ता ७ पढमा १ बिइ २ तइय ३ सत्त राइदिणा १० । अहराइ ११ एगराई १२ भिक्खूपडिमाण वारसगं ॥१॥"ति, अयमत्र भावार्थः-“पडिवजइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥१॥" गच्छे च्चिय निम्माओ जा पुवा दस भवे असंपुन्ना । नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो ॥२॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवर्ड तस्स ॥३॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मासं ॥४॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥५॥ तत्तो अ अहमी खलु हवइ इहं पढमसत्तराईदी। १मासाद्याः सप्तमासान्ताः सप्त प्रथमा द्वितीया तृतीया सप्तरात्रिंदिवा । अहोरात्रा एकरात्रा भिक्षुप्रतिमानां द्वादशकं ॥१॥ प्रतिपद्यत एताः संहननधृति-15 युतो महासत्त्वः प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः ॥१॥ गच्छे निर्मात एव यावत्पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताभिगमः ॥२॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी। एषणाऽभिगृहीता भक्तं चालेपकृत्तस्य ॥३॥ गच्छाद्विनिष्क्रम्य प्रतिपद्यते मासिकी महाप्रतिमां । दत्त्येका भोजनस्य पानस्याप्येका यावन्मासं ॥४॥ पश्चाद्गच्छमत्येति एवं द्विमासिकी त्रिमासिकी यावत्सप्तमासिकी । परं दत्तिविवृद्धिर्यावत् सप्त सप्तमासिक्यां ॥५॥ ततधाष्टमीह भवति प्रथमा सप्तरांत्रिंदिवैव । तस्यां चतुर्थचतुर्थनापानकेनाथ विशेषः ॥६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy