________________
तत्तो असुहमपणगस्स पढमसमओववन्नस्स ॥ ४॥ जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्कक्के । समए निरंभमाणो
देहतिभागं च मुंचतो ॥५॥ रंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ M॥६॥ शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति, 'इस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति । अच्छइ से
लेसिगओ तत्तियमेत्तं तओ कालं ॥१॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियहि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥२॥” इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते–'अव्वहे'त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम् , तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा-"चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २॥१॥ देहविवित्तं पेच्छइ अप्पाणं तहय सव्वसंजोगे ३ । देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ॥२॥” इति, आलंबनसूत्रं व्यक्तं, तत्र गाथा-"अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई
१ ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥४॥ यः किल जघन्ययोगस्तदसयेयगुणहीनमेकैकस्मिन् समये निरुधन् देहविभागं च मुंचन् ॥ ५॥स काययोग सङ्ख्यातीतैश्चैव समयै रुणद्धि ततः कृतयोगनिरोधः शैलेशीभावनां एति ॥ ६॥ येन मध्येन कालेन पंच हखाक्षराणि भण्यन्ते । तावन्मानं कालं ततः शैलेशीगतस्तिष्ठति ॥ १॥ तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियानिवृत्तिं सः । व्युच्छिन्न क्रियमप्रतिपाति शैलेशीकाले ॥ २ ॥ २ चाल्यते बिभेति वा धीरो न परिषहोपसगैः सूक्ष्मेष्वपि भावेषु न संमुह्यति न च देवमायासु ॥१॥ आत्मानं देहविविक्तं प्रेक्षते तथा सर्वसंयोगांश्च देहोपधिव्युत्सर्ग निस्संगः सर्वथा करोति ॥ २॥ ३ अथ क्षान्तिमार्दवार्जवमुक्तयः आलंबनानि
CCCCCCORROSAG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org