________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १३४
॥११६॥
जमाणे १, तिहिं ठाणेहिं लोगुजोते सिया तं०-अरहतेहिं जायमाणेहिं अरहतेसु पव्वयमाणेसु अरहंताणं णाणुप्पायमहिमासु २, तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं वोच्छिज्जमाणेहिं अरहतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगते वोच्छिजमाणे ३, तिहिं ठाणेहिं देवुजोते सिया तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहिं अरहताणं णागुप्पायमहिमासु ४, तिहिं ठाणेहिं देवसंनिवाए सिया तं०-अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं अरिहंताणं नाणुप्पायमहिमासु ५, एवं देवुकलिया ६ देवकहकहए ७ । तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छंति तं०अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं णाणुप्पायमहिमासु ८, एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अग्गमहिसीओ देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोगं हवमागच्छंति। तिहिं ठाणेहिं देवा अब्भुट्ठिज्जा, तं०-अरहंतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाई चलेज्जा २, सीहणातं करेजा ३, चेलुक्खेवं करेजा ४, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०-अरहंतेहिं तं चेव ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं
पव्वयमाणेहिं अरहंताणं णाणुप्पायमहिमासु (सू० १३४) कण्ठ्या चेयं, नवरं, 'लोके क्षेत्रलोकेऽन्धकार-तमो लोकान्धकारं स्याद्-भवेत् द्रव्यतो लोकानुभावाद्भावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org