________________
श्रीस्थानाजसूत्रवृत्तिः
SHRESTHA
Bा असुरादीनां दशानां भवनपप्तिनिकायानां मेवपेक्षया दक्षिणोसरदिगदयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र
२ स्थानचमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्ड्राः तथा अणप
काध्ययने णिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपमिकायानां द्विगुणत्वात् षोडशेति ज्योतिषकानां स्क्सङ्ख्यातचन्द्रसूर्यत्वेऽपि उद्देशः३ जातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याबिन्द्रावुक्तौ सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति । देवाधिकारात् तनिवासभूतविमानवक्तव्यतामाह-महामुक्के'त्यादि कण्ठ्यं, नवरं हारिद्राणि-पीलानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो दूयोरकृष्णानि पुन योरकृष्णमीलानि ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह च-"सोहम्मे पंचबन्ना एक्कगहाणी उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥१॥” इति । देवाधिकारादेव द्विस्थानकानुपासिनी तदवगाहमामाह-'गेवे-14 जगाण'मित्यादि, पूर्ववद् व्याख्येयमिति । द्विस्थानकस्य तृतीयोद्देशकः समाप्तः॥ ___ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धःस्मिन् हि पुद्गलजीवधर्मा उक्ताः इह तु सर्व जीवाजीवात्मकमिति वाच्यम् , अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानि पञ्चविंशतिरादिसूत्राणि समयेत्यादीनि,
।। ८५॥ समयाति वा आवलियाति वा जीवाति या अजीवाति या पवुञ्चति १, आणापाणूति वा थोवेति वा जीवाति या अजीवाति या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org