________________
मारागः स चासौ संयमश्च सरागा सरागे त्यादि, सूक्ष्मः-असङ्ख्या तण जुओ संप-18
दिराः स्थूराः समत्यादिसूत्रद्वये विशुद्धयमानस्तामलका
RSONAGACARGACASS GRANGALACK
अगारं-गृहं तद्योगादगारा:-गृहिणस्तेषां यश्चरित्रधर्म:-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगाराः-साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे'त्यादि, सह रागेण-अभिष्वङ्गेण मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम् , वीतो-विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । 'सरागे'त्यादि, सूक्ष्मः-असह्यातकिट्टिकावेदनतः सम्परायः-कषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनाद् , आह च–'कोहाइ संपराओ तेण जुओ संपरीति संसारं"ति, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः-कषाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति । 'सुहुमे'त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । 'अहवेत्यादि, सक्लिश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशुद्ध्यमानस्तामुपशमश्रेणी वा समारोहत इति । 'बादरे'त्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति, 'अहवे'त्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो वीतरागसंयममाह-वीयरागे'त्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति-एकादशगुणस्थानवतीति, क्षीणकषायो द्वादशगुणस्थान
१ षष्टीलोपमपेक्ष्य. २ क्रोधाद्याः संपरायास्तैर्युतः संपरेति संसारम् ।
नः संयमः उपत। सहुमे त्यादिकपाया यस्य सा
Jain Education International
For Personal & Private Use Only
mjainelibrary.org