________________
लेस्सा पन्नत्ता, तं०—–— सोहम्मे चेव ईसाणे चेव ( सू० ११५ ) दोसु कप्पेसु देवा कायपरियारगा पं० तं० सोहम्मे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा पं० तं० - सणकुमारे चैव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पं० तं० — बंभलोगे चेव लंतगे चेव, दोसु कप्पेसु देवा सद्दपरियारगा पं० तं० – महासुके चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० तं० - पाणए चेव अचुए चेव ( सू० ११६) जीवा णं दुट्ठाणणिव्वत्तिए पोग्गले पावकम्मताचिणि वा चिणति वा चिणिस्संति वा, तं० तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिए चेव, एवं उवचिर्णिसु वा उवचिणंति वा उवचिणिस्संति वा, बंर्धिसु वा बंधंति वा बंधिस्संति वा, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, णिज्जरिंसु वा णिज्जरिंति वा णिज्जरिस्संति वा ( सू० ११७) दुपएसिता खंधा अ णंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अनंता पन्नत्ता ( सू० ११८ ) उद्देशकः ४ ॥ दुट्ठाणं समत्तं ॥
'असुरे' त्यादि, असुरेन्द्रौ - चमरबेली तद्वर्जितानां [ तत्सामानिकवर्जितानां च सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां चं ] भवनवासिनां देवानामुत्कर्षतो द्वे पल्योपमे किञ्चिदूने स्थितिः प्रज्ञप्ता, उक्तञ्च – “ चमर १ बलि २ सार ३ महियं ४ सेसाण सुराण
१ चमरबली तद्वर्जितानामन्येषां भवनवासिनां देवानां असुरेन्द्रवर्जनात् नागकुमारादीन्द्राणामित्यर्थः उत्कर्षतो द्वे प्र० भवनेषु दक्षिणार्धातीनामित्यादिवचनात् सम्यगेषोऽपि पाठः. २ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीप्पितमेतत् ३ चमरबलिनोः सागरमधिकं च शेषाणां सुराणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org