SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥१०॥ | आउयं वोच्छं। दाहिणदिवडपलियं दो देसूणुत्तरिल्लाणं ॥१॥"ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, आह |च-"दसै भवणवणयराणं वाससहस्सा ठिई जहन्नेणं । पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥१॥” इति, शेष सुगमम् , नवरं सौधर्मादिष्वियं स्थितिः-"दो १ सौहि २ सत्त ३ साही ४ दस ५ चोद्दस ६ सत्तरे व ७ अयराई। उद्देशः४ सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥२॥” इति, इयमुत्कृष्टा, जघन्या तु “लियं १ अहियं २ दो सार ३ सू० ११० |साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केकमारोवे ॥३॥” इति । देवलोकप्रस्तावात् स्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह-'दोसु' इत्यादि, कल्पयोः-देवलोकयोः स्त्रियः कल्पस्त्रियो-देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति १, नवरं 'तेउलेस'त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, तेच | सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च-"किण्हा नीला काऊ तेउलेसा य भवणवंतरिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ॥१॥” इति, 'कायपरियारगत्ति परिचरन्ति-सेवन्ते स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेवोपशान्तवेदोपतापा भव-131 १ आयुः वक्ष्ये । दाक्षिणात्यानां सार्धपल्यं देशोने द्वे उत्तराणां ॥१॥ २ भवनव्यन्तरयोर्दश वर्षसहस्राणि जघन्येन स्थितिः पल्योपममुत्कृष्टं व्यन्तराणां 8 विजानीयात् ॥१॥ ३ द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदश सागरोपमाणि । सौधर्माद्यावच्छुकः तदुपयेंकैकमारोपयेत् ॥१॥ ४ पल्यं अधिकं द्वे| साधिके सागरे सप्त दश च चतुर्दश च । सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् ॥१॥ ५कृष्णनीलकापोततेजोळेश्याश्च भवनव्यन्तराः । ज्योतिषसौधर्मेशानेषु *॥१०॥ तेजोलेश्या ज्ञातव्याः ॥१॥ ASASARASAASAASAASA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy