________________
न्तीत्यभिप्रायः, आनतादिषु चतुर्षु कल्पेषु मनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्तं, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र – “दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे उवरिं परियारणा नत्थि ॥ १ ॥ इयं च परिवारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्व - न्तीत्याह - 'जीवाण' मित्यादि, सूत्राणि षट् सुगमानि, नवरं, जीवा-जन्तवो, णं वाक्यालङ्कारे, द्वयोः स्थानयोः - आश्र ययोस्त्रसंस्थावर कायलक्षणयोः समाहारो बिस्थानम्, तत्र मिथ्यात्वादिभिर्ये निर्वर्त्तिताः - सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषयोग्यीकृताः द्वयोर्वा स्थानयोः निवृत्तिर्येषां ते द्विस्थाननिवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुङ्गलोपादानमात्रं, उपचयनं तु चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं “जावुक्कोसियाए विसेसहीणं णिसिंचइ” इति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम् - अनुभवः, निर्जरा - कर्मणोऽकर्मता भवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्र कालभावैर्द्धिस्थानकावतारेण निरूपयन्नाह -'दुपएसी' त्यादि सूत्राणि त्रयोविंशतिः, सुगमा चेयं, नवरं यावत्करणात् 'दुसमयहिइए' त्यादि सूत्राण्येकविंशतिर्वा - १ द्वौ कायप्रविचारौ कल्पौ स्पर्शेन द्वौ द्वौ रूपेण । द्वौ शब्देन चत्वारो मनखोपरि परिचारणा नास्ति ॥ १ ॥
Jain Education emational
For Personal & Private Use Only
www.jainelibrary.org