SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानानसूत्रवृत्तिः स्थानकाध्ययने उद्देशः४ सू०२०३ ॥१६५॥ सम्भोक्तुम्-उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुम्-आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति। कथञ्चित् संवासिता अपि वाचनाया अयोग्या:- न वाचनीया इति, तानाह ततो अवायणिज्जा पं० तं०-अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, तं०-विणीए अविगतीपडिबद्धे विउसियपाहुडे । तओ दुसन्नप्पा पं० २०-दुढे मूढे बुग्गाहिते, तओ सुसन्नप्पा पं० सं०-अदुढे अमूढे अवुग्गाहिते (सू० २०३) 'तओ' इत्यादि सुगम, नवरं न वाचनीयाः-सूत्रं न पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात् , तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम्-"इहरहवि ताव थब्भइ अविणीओ लंभिओ किमु सुएणं ? । मा णडो नासिहिई खएव खारोवसेगोउ ॥१॥गोजूहस्स पडागा सयं पलायस्स वद्धइ य वेगं । दोसोदए य समणं न होइ न नियाणतुलं च ॥२॥" निदानतुल्यमेव भवतीत्यर्थः, “विणेयाहीया विजा देइ फलं इह परे य लोयंमि । न फलंतऽविणयगहिया सस्साणिव तोयहीणाई॥३॥” इति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धः अनुपधानकारीति भावः, इहापि दोष एव, यदाह-"अतैवो न होइ जोगो न य फलए इच्छियं फलं विजा । १ इतरथाऽपि तावत् स्तनाति अविनीतो लंभितः किं श्रुतेन मा नझ्यनाशयिष्यति क्षते क्षारावसेकादिव ॥१॥ गोयूथस्य पताका खयं पलायमानस्य वर्द्धयति वेगं दोषोदये च शमनं न भवति न च निदानतुल्यं ॥२॥ २ विनयाधीता विद्या इह परस्मिंश्च लोके ददाति फलं न फलन्त्यविनयगृहीताः शस्थानीव तोयहीनानि ॥१॥ ३ अतपो न भवति योगो न च ॥१६५॥ Jain Education Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy