SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ CASSASARASHRS* स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरमाह-'अहे'त्यादि, 'अह भंते'त्ति 'अर्थ'परिप्रश्नार्थः, 'भदन्ते'ति भदन्तः-कल्या&ाणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-"भदिकल्लाणसुहत्थो धाऊ तस्स य भंदतसद्दोऽयं । स भदंतो कल्लाणं सुहो य कलं किलारोग्गं ॥१॥” इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यते-सेव्यते | शिवा [सिद्ध्य]र्थिभिरिति भजन्तः, आह च-"अहेवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेब्वो य जओ तदत्थीणं ॥१॥" अथवा भाति-दीप्यते भ्राजते वा-दीप्यते वा दीप्यते एव ज्ञानतपोगुणदीप्त्येति भान्तो भ्राजन्तो वेति, आह च-"अहवा भा भाजो वा दित्तीए होइ तस्स भंतोत्ति । भाजतो वाऽऽयरिओ सो णाणतवोगुणजुईए॥१॥” इति, अथवा भ्रान्तः- अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान्ऐश्वर्ययुक्त इति, आह च-"अहंवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विजइ सो तेण भगवंतो॥१॥" इति, भवस्य वा-संसारस्य भयस्य वा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाद् भवान्तो भयान्तो वेति, | उक्तं च-"नेरेइयाइभवस्स व अंतो जं तेण सो भवंतोत्ति। अहवा भयस्स अंतो होइ भव(य)तो भयं तासो ॥१॥"त्ति, १ भदिः कल्याणसुखार्थो धातुस्तस्य च भदंतशब्दोऽयं । स भदंतः कल्याणं सुखश्च कल्यं किलारोग्यम् ॥ १॥ २ अथवा भज सेवायां तस्य भजंत इति सेवते यस्माच्छिवगामिनः शिवमार्ग सेव्यश्च यतस्तदर्थिभिः ॥१॥ ३ अथवा भा भ्राजो वा दीप्तौ तस्य भवति भान्त इति । भाजन्तो वाऽऽचार्यः स ज्ञानतपो-18 गुणयुल्या॥१॥ ४ अथवा भ्रान्तोऽपेतो यन्मिथ्यात्वादिबन्धहेतुतः । अथवैश्वर्यादिः भगो विद्यते तस्य तेन भगवान् ॥१॥ ५ नैरयिकादिभवस्य वान्तो यत्तेन स | भवान्त इति । अथवा भयस्यान्तो भवति भयान्तः भयं त्रासः ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy