________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥१२४॥
RRRRRRRR
इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थ भंतेत्ति पदं साधनीयमिति, अतो "भंते'त्ति महावीरमामन्त्र-18
३ स्थानयन्नुक्तवान् गौतमादिः 'शालीनां कलमादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा'यवविशेषा एव,
काध्ययने एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोष्ठे-कुशूले आगुप्तानि-प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं
उद्देशः१ आपल्यं-वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतः मालको-गृह-18 स्योपरितनभागः, अभिहितं च-"अकुड्डो होइ मंचो मालो य घरोवरिं होई"त्ति, 'ओलित्ताणं'ति द्वारदेशे पिधानेन
सू०१४६ सह गोमयादिना अवलिप्तानां 'लित्ताणति सर्वतः 'लंछियाणं'ति रेखादिभिः कृतलाञ्छनानां 'मुद्दियाणं ति मृत्ति-15 कादिमुद्रावतां 'पिहियाणं ति स्थगितानां, 'केवतिय'ति कियन्तं कालं योनिर्यस्यामङ्कर उत्पद्यते?, ततः परं योनिःप्रम्लायति-वर्णादिना हीयते प्रविध्वस्यते-विध्वंसाभिमुखा भवति 'विध्वस्यते' क्षीयते, एवं च तद्बीजमबीजं भवतिउप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति-ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति, शेष स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह-'दोचे'त्यादि स्फुटं, नवरं द्वितीयायां पृथिव्यां, किंनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः-"सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। तेत्तीसं जाव* ठिई सत्तसु पुढवीसु उक्कोसा ॥१॥ जा पढमाए जेट्ठा सा बिइयाए कणिढिया भणिया। तरतमजोगो एसो दसवाससहस्स रयणाए ॥२॥” इति ॥ नरकपृथिव्यधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह
१अकुब्यो भवति मंचो मालब गृहोपरि भवति. २ एकं सागरं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः । त्रयस्त्रिंशयावत् स्थितिः सप्तमु पृथ्वीपूत्कृष्टा ॥१२४॥ ॥१॥ २ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनिष्ठिका भणिता । तरतमयोग एष दशवर्षसहस्राणि रत्नायां ॥१॥
SASAASAASAS
dan Education International
For Personal & Private Use Only
www.jainelibrary.org