________________
पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसु णेरइयाणं उसिणवेयणा पन्नत्ता तं०पढमाए दोच्चाए तच्चाए, तिसुणं पुढवीसु णेरइया उसिणवेयणं पञ्चणुभवमाणा विहरंति-पढमाए दोच्चाए तच्चाए (सू० १४७) ततो लोगे समा सपक्खि सपडिदिसि पं० २०-अप्पइट्ठाणे णरए जंबुद्दीवे दीवे सव्वट्ठसिद्धे महाविमाणे, तओ लोगे समा सपक्खि सपडिदिसिं पं० तं०-सीमंतए णं णरए समयक्खेत्ते ईसीपब्भारा पुढवी (सू० १४८) तओ समुद्दा पगईए उद्गरसेणं पं० २०–कालोदे पुक्खरोदे सयंभुरमणे ३, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं०
तं०-लवणे कालोदे सयंभुरमणे (सू० १४९) 'पंचमाए'इत्यादि, सुबोधं केवलं 'उसिणवेयण'त्ति तिसृणामुष्णस्वभावत्वात् , तिसृषु नारका उष्णवेदना इत्यु-18 क्त्वापि यदुच्यते-नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥ नरकपृथिवीनां क्षेत्रस्व| भावानांप्रागस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह-तओं इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह-सपक्खि'मित्यादि, पक्षाणां-दक्षिणवामादिपार्थानां सदृशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सदृशता सप्रतिदिक् तेन |समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थ| सिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजन-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org