________________
श्रीस्थानानसूत्र
वृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १४६
॥१२३॥
उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पज्जिस्संति वा तं०-अरहंता चक्कवट्टी बलदेववासुदेवा २६, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे ३०, तओ अहाउयं पालयंति तं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३१, तओ मज्झिममाउयं
पालयंति, तं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३२ (सू० १४३) 'जंबूद्दीवे'इत्यादि सुबोधं, किंतु, पन्नत्ते'इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोत्सर्पिणीवत् ‘होत्थ'त्ति न व्यपदेशः कार्यः अपि तु पन्नत्तेत्ति कार्य इत्यर्थः, 'जंबूद्दीवेत्यादिना वासुदेवे'त्येतदन्तेन ग्रन्थेन कालधानेवाह-सुगमश्चार्य, किन्तु 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात् , मध्यमायुः पालयन्ति वृद्धत्वाभावात् । आयुष्काधिकारादिदं सूत्रद्वयमाह
बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता । बायरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पं०। । (सू० १४४) । अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति ?, गोयमा ! जपणेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं० (सू० १४५)। दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिती पं० १, तच्चाए णं वालुयप्पभाए पुढवीए जहन्नेणं णेरइयाणं तिन्नि सागरोवमाई ठिती पण्णत्ता २ (सू० १४६)
॥१२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org