________________
णकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सिति अयं, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना ॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह
ततो पुरिसजाया पं० तं०-सुत्तधरे अत्यधरे तदुभयधरे (सू० १६९) कप्पति णिग्गंथाण वा णिग्गंधीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते १, कप्पइ णिग्गंधाण वा णिग्गंधीण वा २ ततो पा
THere पाणायाण याइं धारित्तते वा परिहरित्तते वा, तं०-लाउयपादे वा दारुपादे वा मट्टियापादे वा (सू० १७०) तिहिं ठाणेहिं वत्थं धरेजा, तं०-हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं (सू० १७१) तओ आयरक्खा पं० तं०-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उद्वित्ता वा आताते एगंतमंतमवक्कमेजा णिग्गंथस्स णं गिलायमाणस्स कप्पति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०-उक्कोसा मज्झिमा जहन्ना (सू० १७२) 'तओ पुरी'त्यादि सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्य सम्पदं सूत्रद्वयेनाह-कप्पतीति 'कल्पते युज्यते युक्तमित्यर्थः, 'धारित्तए'त्ति धर्तुं परिग्रहे 'परिहर्नु परिभोक्तुमिति, अथवा 'धारणया उवभोगो, परिहरणे| होइ परिभोग'त्ति । 'जंगियं' जंगमजमौर्णिकादि भंगियं' अतसीमयं 'खोमियं' कापासिकमिति। अलाबुपात्रक-तु
१ धारणतोपभोगः परिहरणं भवति परिभोगः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org