________________
श्रीस्थानागसूत्रवृत्तिः
॥१३७॥
अस्सि लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति ५। तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा
३ स्थानजाव पडिवजेज्जा, तं०-णाणट्टताते दसणट्ठयाते चरित्तट्ठयाते ६ । (सू० १६८)
काध्ययने I 'तिहिं ठाणेही'त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां उद्देशः ३ तामाहेत्येवंसम्बन्धस्यास्य व्याख्या 'मायी' मायावान् 'मायाँ' मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलो- सू० १६८ चयेत् मायामेवेति, शेषं सुगम, नवरं आलोचनं-गुरुनिवेदनं प्रतिक्रमणं-मिथ्यादुष्कृतदानं निन्दा-आत्मसाक्षिका गर्हागुरुसाक्षिका वित्रोटनं-तदध्यवसायविच्छेदनं विशोधनम्-आत्मनः चारित्रस्य वा अतीचारमलक्षालनं अकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः 'अहारिहं' यथोचितं 'पायच्छितंति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपःकर्म-निर्वि-15 कृतिकादि प्रतिपद्येत, तद्यथा-अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामिस्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं
प्रतिपद्य इति । कीर्तिः-एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णों यशःपर्यायत्वादस्य अथवा दानपुण्यफला ला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदं च
सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'मायं कटु'त्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, 'परिहास्यति' हीना भविष्यति | पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षं, शेष सुग- ॥१३७॥ मम् ॥ उक्तविपर्ययमाह -'तिही'त्यादि सूत्रत्रयं स्पष्टं, किन्तु 'मायी मायं कटु आलोएजत्ति इह मायी अकृत्यकर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org