________________
त्यादि 'अहंति अहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमाइक्खामी'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्य-स्पृष्टलक्षणवन्धावस्थायोग्य क्रियमाणं वर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह-कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां-कर्मकृतशुभाशुभानुभूतिं वेदयन्ति-अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति। | त्रिस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥
उक्को द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विचित्रा जीवधर्माः प्ररूपिताः इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयम्
तिहिं ठाणेहिं मायी माय कट्ट णो आलोतेज्जा णो पडिक्कमेज्जा णो जिंदिज्जा णो गरहिज्जा णो विउट्टेजा णो विसोहेजा णो अकरणाते अन्भुटेजा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवजेज्जा, तं०-अकरिंसु वाऽहं करेमि वाऽहं करिस्सामि वाऽहं १ । तिहिं ठाणेहिं मायी मायं कट्ट णो आलोतेज्जा णो पडिकमिज्जा जाव णो पडिवजेजा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २ । तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा जाव नो पडिवजेज्जा तं०
-कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति ३ । तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा पडिकमेजा जाव पडिवजेज्जा तं०-मायिस्स णं अस्सि लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति ४ । तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवज्जेज्जा तं०-अमायिस्स णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org