SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्ठ-शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृ-| ३ स्थानगसूत्र- तीयमेव पृच्छन्तीति भावः, 'से'त्ति अथ तेषामकृतकाभ्युपगमवतामेवं-वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात् , त | काध्ययने वृत्तिः एव वा एवमाख्यान्ति परान् प्रति, यदुत-अथैवं वक्तव्यं-प्ररूपणीयं तत्त्ववादिनां स्यात्-भवेद्, अकृते सति कर्मणि|| उद्देशः२ दुःखभावात् अकृत्यम्-अकरणीयमबन्धनीयम्-अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं? -दुक्खं दुःखहेतुत्वात् सू०१६७ ॥१३६॥ ४ कर्म, 'अफुस्सं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च-वर्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रिय-14 |माणकृतं द्वन्द्वैकत्वं कर्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत्?-दुःख-कर्म 'अकिच्चं दुक्ख'मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कन्जइ तं पुच्छं'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा-द्वीन्द्रियादयः भूताः-तरवो जीवाः-पञ्चेन्द्रियाः | सत्त्वाः-पृथिव्यादयो, यथोक्तम्-"प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः | सत्त्वाः प्रकीर्तिताः ॥ १॥” इति, वेदना-पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत-एवं वक्तव्यं स्यादिति प्रक्रमः ॥ एवमन्यतीर्थिकमतमुपदर्य निराकुर्वन्नाह–'जे ते' इत्यादि, य एते अन्यतीर्थिका एवम्-उक्तप्रकारमाहंसुत्ति-उक्तवन्तः 'मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, 'आहसुत्ति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं कि-II ॥१३६॥ |येति, अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह-'अहं'मि Jain Education International For Personal & Private Use Only www b rary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy