SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥१३८॥ म्बक, दारुपात्रं-काष्ठमयं मृत्तिकापात्रं-मृन्मयं शराववाटिकादि, शेषं सुगम। वस्त्रग्रहणकारणान्याह-तिही त्यादि, ३ स्थानही-लज्जा संयमो वा प्रत्ययो-निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्र-* काध्ययने त्ययो यत्र तत्तथा, एवं परीषहाः-शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च-"वेडॅब्धि वाउडे वाइए य हीरि-8 उद्देशः३ खद्धपजणणे चेव । एसिं अणुग्गहहा लिंगुदयहा य पट्टो उ ॥१॥” ('वेउवित्ति विकृते तथा 'अप्रावृते' वस्त्राभावे सति | सू० १७२ वातिके' च उच्छूनत्वभाजने हियां सत्यां 'खद्धे' बृहत्प्रमाणे 'प्रजनने मेहने 'लिङ्गोदय'त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थ8|मित्यर्थः,) तथा, "तैणगहणानलसेवानिवारणा धम्मसुक्कझाणहा । दिहं कप्पग्गहणं गिलाणमरणठ्या चेव ॥१॥” इति,15 वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते,-"अंतरंतवालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥१॥” (अतरंतत्ति-ग्लाना आदेशाः-प्राघूर्णकाः, 'असहुत्ति सुकुमारो राजपुत्रादिप्रत्रजितः 'साधारणावग्रहात्' सामान्योपष्टम्भार्थ अलब्धिकाथै चेति)। निर्गन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह-तओ आएं'त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए |पडिचोयणाए'त्ति धार्मिकेणोपदेशेन-नेदं भवादृशां विधातुमुचितमित्यादिना प्रेरयिता-उपदेष्टा भवति अनुकूलेतरोपसकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वाचंयम 8 १ विकृतेऽप्रावृते उच्छिते बातिके च हीः महन्मेहने चैव एषां चानुग्रहार्थ लिंगोदयेरक्षार्थ पहः ॥१॥ २ तृणग्रहणानलसेवानिवारणाय धर्मशुक्ल ॥१३८॥ ध्यानाय ग्लानाय मरणार्थाय चैव दृष्टं कल्पग्रहणं ॥१॥ ३ ग्लानबालवृद्धानुपस्थापितप्राघूर्णकाचार्यराजपुत्रादीनां साधारणोपग्रहार्थं अलब्धिकाथै च पात्रग्रहणम् ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy