________________
श्रीस्थाना
गसूत्र
वृत्तिः
॥२३८॥
Boots
लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीच- स्थाना च्छन्दस्तु-विपरीतो नीचोऽप्युच्चविपर्ययादिति । अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्या-15 उद्देशः३
सूत्राणि, सुगमानि च, नवरं असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु पडपि सर्वदेवानां, मनुष्यपञ्चेन्द्रियति-INयानयग्यहारश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यवनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषा चतन इति । उक्तले-18सारथिन| श्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रा-16भृतिचतु. दिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह
सू० ३२० चत्तारि जाणा पं० २०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते०, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्तपरिणते ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्त णाममेगे जुत्तरूवे० ४, एवामेव चत्तारि पुरिसजाया पं० २०-जुत्ते णाममेगे जुत्तरूवे ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तसोभे ४, एवामेव चत्तारि पुरिसजाया पं० त०-जुत्ते णाममेगे जुत्तसोभे । चत्तारि जुग्गा पं० २०-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्ते ४, एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेत्ति । चत्तारि सारही पं० सं०-जोयावइत्ता णामं एगे नो विजोयावइत्ता
||२३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org