________________
श्रीस्थाना- ४ार्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुट्ट'त्ति स्पृष्टाः-इन्द्रियसम्बद्धा 'एंति'त्ति वेद्यन्ते-आत्मना ज्ञा-
I४ स्थाना० गसूत्र- यन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-"पुढे सुणेइ सई रूवं पुण पासई अपुढे उद्देशः३ वृत्तिः
तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥१॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं चापृथ्व्यादि४ स्पर्श च बद्धस्पृष्टं व्याकुर्यात्॥१॥] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म
शरीरासु॥२५३॥ चिन्तयन्नाह-'चउही'त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला येत्युक्तम् , 'नो संचाऐंति' न शक्नुव-|
दृश्यता |न्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यथेः, गमनतायै-गमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात्
स्पृष्टा इ. परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भा
न्द्रियार्थाः भावात् गन्न्यादिरहितपङ्गवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति
कायामावन तजानतगत्यूपष्टम्म जीवपुद्ग
लानामयथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमर्या- लोकेऽगमः दया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्का अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो
सू० ३३५भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
३३७ चउब्विहे गाते पं० २०-आहरणे आहरणतद्देसे आहरणतहोसे उवन्नासोवणए १, आहरणे चउव्विहे पं० २०-अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतहेसे चउब्विहे पं० तं०-अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे ३,
॥२५३॥ आहरणतहोसे चउब्विहे पं० सं०-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४, उवन्नासोवणए चउव्विहे पं०
ACCCCCCCCCCC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org