________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः सू०१७७
॥१४२॥
भवति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने तस्स णं एवं भवति-इयहि न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं व्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ । तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसु इच्छेज्जा माणूसं लोगं हव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति-अत्थि णं मम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा, जेसिं पभावणं मते इमा एतारूवा दिव्वा देविडी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवते वंदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिन्वेसु कामभोगेसु अमुच्छिए जाव अणझोववन्ने तस्स णं एवं भवति-एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिदुक्करदु करकारगे तं गच्छामि णं भगवंतं वदामि णमंसामि जाव पज्जवासामि, अहुणोववन्ने देवे देवलोगेसु जाव अणझोववन्ने, तस्स णमेवं भवति-अत्थि णं मम माणुस्सते भवे माताति वा जाव सुण्हाति वा तं गच्छामि गं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविड़ेि दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणूसं लोग हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते, ४ (सू० १७७)
॥१४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org