________________
श्रीस्थाना- चत्तारि दुग्गतीतो पं० २०–णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ गसूत्र
पं० त०-सिद्धसोंगती देवसोग्गती मणुयसोग्गती सुकुलपच्चायाति २, चत्तारि दुग्गता पं० २०–नेरइयदुग्गया तिरिवृत्तिः
क्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० २०-सिद्धसुगता जाव सुकुलपञ्चायाया ४ (सू०२६७)
पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति–णाणावरणिज्जं दसणावरणिजं मोहणिजं अंतरातितं १, उप्पन्नना॥२०२॥
णदसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तं०-वेदणिजं आउयं णामं गोतं २, पढमसमयसिद्धस्स णं
चत्तारि कम्मंसा जुगवं खिजंति तं०-वेयणिजं आउयं णामं गोतं ३ (सू० २६८) 'चत्तारी'त्यादि गतार्थम् , नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'सुकुलप-1 चायाइ'त्ति देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ प्रत्यायातिः-प्रत्यागमनं प्रत्याजाति-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः
एवं सुगताः । अनन्तरं सिद्धसुगता उक्ताः ते चाष्टकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह-'पढमें'त्यादि सूत्रत्रयं || ६ व्यक्तं, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः
-ज्ञानावरणीयादयो भेदा इति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहः-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽहत्वेनाहन्वा रागादिजेतृत्वाजिनः केवलानि-परिपू
BASES
PAISASAGAR SEX
४ स्थाना० | उद्देशः १ | दुर्गतिसु.
गती सू० २६७ केवल्यादिकर्मक्षयौ सू०२६८
२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org