________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १६३ ॥
सव्वचरित्तं भस्सइ केणवि पडिसेविएण उ पएणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज ॥ २ ॥ तुल्लंमिवि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामंमिवि तुले अवराहनाणत्तं ॥ ३ ॥” तत्र आशात कपाराश्चिकः - 'तित्थयरपवयणसुए आयरिए गणहरे महिड्डीए । एते आसायंते पच्छित्ते मग्गणा होइ ॥ १ ॥ त्ति तत्र - "सच्चे आसायंते पावति पारंचियं ठाणं "ति, इह च सूत्रे प्रतिसेवकपाराश्चिक एव त्रिविध उक्तः, तदुक्तम् - "पॅरिसेवणपारंची तिविहो सो होइ आणुपुब्बीए । दुट्ठे य पमत्ते या नायव्वो अन्नमन्ने य ॥ १ ॥ " तत्र दुष्टो दोपवान् कषायतो विषयतश्च पुनरेकैको द्वेधा, सपक्षविपक्षभेदात् उक्तं च- "देविहो य होइ दुट्ठो कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायदुट्ठो सपक्ख| परपक्ख चउभंगो ॥ १ ॥” तत्र स्वपक्षे कषायदुष्टो यथा सर्वपनालिकाभिधानशाकभर्जिका ग्रहण कुपितो मृताचार्य दन्त| भञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम् — “लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो । सव्वजिणाणजाओ संघो वाssसाइतो तेणं ॥ १ ॥ पावाणं पावयरो दिद्विष्फासेवि सो न कप्पति तु । जो जिणपुंगवमुद्दं नमिऊण
१ सर्वे चारित्रं भ्रश्यति केनापि प्रतिषेवितेन पदेन कुत्रचित्तिष्ठति देशः परिणामापराधावासाद्य ॥ २ ॥ तुल्येऽप्यपराधे परिणामवशेन भवति नानात्वम् । कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् ॥ ३ ॥ २ तीर्थकर प्रवचनश्रुतानि आचार्यान् गणधरान् महर्द्धिकान् । एतानाशातयति प्रायवित्ते मार्गणा भवति ॥१॥ ३ सर्वानाशातयन् प्राप्नोति पाराञ्चिकं स्थानम् । ४ प्रतिषेवणापाराचिकस्त्रिविधः स आनुपूर्व्या दुष्टच प्रमत्तश्च ज्ञातव्योऽन्योऽन्यथ ॥ १ ॥ ५ द्विविधश्व भवति | दुष्टः कषायदुष्टश्च विषयदुष्टश्च । द्विविधः कषायदुष्टः स्वपक्षपरपक्षयोः चतुर्भङ्गः ॥ १ ॥ ६ लिंगेन लिंगिन्याः संप्राप्ति यो गच्छति पापः । सर्वजिनानामार्याः संघश्वाशातितस्तेन ॥ १ ॥ पापानां पापतरो दृष्टिस्पर्शोऽपि कर्त्तुं तस्य नैव कल्पते यो जिनवरमुद्रां नत्वा
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
सू० २०१
॥ १६३ ॥
www.jainelibrary.org