________________
रुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-तिविहे'त्यादि सूत्रचतुष्टयं
सुगम, केवलं'नाणे'त्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राPकालाविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राः चारित्र
स्येति। 'अणुग्घाइम'त्ति उद्घातो-भागपातस्तेन निवृत्तमुद्घातिमं, लध्वित्यर्थः, यत उक्तम्-"अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥” इति, भावना-मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्व तपः पञ्चविंशतितमं तदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासाद्ध, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम् , एवमन्यान्यपि, एतन्निषेधादनुद्घातिमं तपो, गुवित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, 'हस्तकम' हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिद्धं तत्कुर्वन् , सप्तमी चेयं षष्ठया, तेन कुर्वत इति व्याख्येयम् , एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयते स कल्पादितोऽवसेयः, 'पारंचिय'त्ति पारं-तीरं तपसा अपराधस्याञ्चति-गच्छति ततो दीक्ष्यते यः स पाराञ्ची स एव पाराश्चिकः तस्य यद-18 नुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते-"आसायण पडिसेवी दुविहो पारंचिओ समासेणं । एक्ककमि य भयणा सचरित्ते चेव अचरित्ते ॥१॥
१ अर्धन छिन्ने शेषं पूर्वतपोऽर्धन संयुक्तं कृत्वा । लघुकदानं दद्या गुरुदानं तावदेव ॥ १॥ २ समासेन पाराञ्चिको द्विविधः आशातनायां प्रतिसेवायां च ।। | एकैकस्मिन् भजना च सचारित्रे अचारित्रे एव ॥१॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org