________________
८५८
श्रीस्थानाङ्गसूत्र- वृत्तिः
१ स्थाना
ध्ययने सिद्धभेदाः
१५
॥ ३३॥
अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा २, एवंकर- णात् 'एगा तित्थगरसिद्धाणं वग्गणे'त्यादि दृश्य, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थ- कराः, आह च-"अणुलोमहेउतस्सीलयाय जे भावतित्थमेयं तु । कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा॥१॥" इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत् तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैक किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते |सन्तो ये सिद्धास्ते तथा तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिर्कीदशविधः, तद्यथा-'पैत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं च ६ गोच्छओ ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोति १२॥" त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धा
॥३३॥
१ अनादि तीर्थमित्युत्पन्नेऽपि तीर्थान्तरता अत एव विशिष्टता साधुव्यवेत्यादिना. २ आनुलोम्यहेतुतच्छीलतया ये भावतीर्थमेतत्तु । कुर्वन्ति प्रकाशयन्ति तु ते तीर्थकरा हितार्थकराः ॥१॥ ३ पात्राणि पात्रबन्धः पात्रस्थापनं पात्रकेसरिका । पटलानि रजत्राणं च गोच्छकः पात्रनिर्योगः ॥१॥ त्रय एव प्रच्छादका रजोहरणमेव भवति मुखवत्रिका।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org