________________
4545555
दयो दशेति, आह च-"ऐसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होति ॥१॥ संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७। अपरिणय ८ लित्त ९छड्डिय १० एसणदोसा दस हवंति ॥ २॥" इह च 'सोलस उग्गमदोसा गिहियाओ समुडिए वियाणाहि । उप्पायणाय दोसा साहूओ समुडिए जाण ॥ ३ ॥ एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया वा विशुद्धिः-पिण्डचहै रणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्मादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह एवं चिसोही'
ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदावेति, ज्ञानादिप्रसिपतनलक्षणः सक्लिश्यमानपरिणामनिवन्धनो ज्ञानादिसक्लेशः, ज्ञानादिशुद्धिलक्षणो विशुद्ध्यमानपरिणामहेतुकस्तदसक्लेशः। 'एवं'मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्-“आहाकम्मामंतण पडिसु-| णमाणे अइक्कमो होइ १। पयभेयादि वइक्कम २ गहिए तइ३एयरो गिलिए ॥१॥” इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थ |
१ एषणा गवेषणाऽन्वेषणा च ग्रहणं च भवन्त्येकार्थानि आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति ॥१॥शंकितः प्रक्षितः निक्षिप्तः पिहितः संहृतः | ४दायक उन्मिश्रः । अपरिणतः लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥ २॥ २ षोडशोद्गमदोषान् गृहिणः समुत्थितान् विजानीहि । उत्पादनाया दोषान् साधोः
समुत्थितान् जानीहि ॥३॥ ३ आषाकर्मामंत्रणप्रतिश्रवणे अतिक्रमो भवति । पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥१॥
BHASKARSARAN
dain Education International
For Personal & Private Use Only
www.jainelibrary.org