SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- गसूत्रवृत्तिः ॥२७॥ यारकापेक्षया दुषमा दुष्पममव नवरं विषयवशेषाणां न पस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषम- १ स्थानासुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् 'दूसमदूसमेति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, | ध्ययने एवं च सर्वत्र यावदिति व्याख्येयम् , अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि-एगा सुसमा एगा सुसमदूसमा 8 अवसर्पिएगा दूसमसुसमा एगा दूसमे'ति, आसां स्वरूपं शब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण साग ण्याद्याः रोपमकोटीकोव्यश्चतुस्त्रिद्विसङ्ख्याः, चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येक वर्षसहस्राण्येकविंशतिरिति । तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्ठ समा दुष्षमा-दुःखरूपा अत्यन्त दुष्षमा दुष्षमदुष्षमा, यावत्करणाद् 'एगा दूसमा एगा दूसमसुसमा एगा सुसमसमा एगा सुसमेति दृश्य, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपयोसादिति । कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्वादीनां समुदायलक्षणधर्मस्य 'एगा नेरइयाणं वग्गणे'त्यादिना 'एगा अजहण्णुक्कोसगुणलुक्खाणं पोग्गलाणं वग्गणेत्येतदन्तेन ग्रन्थेन तामेवाह एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा । एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणं णेरतियाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा । एगा सम्महिट्टियाणं व Jain Education For Personal & Private Use Only nelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy