________________
तस्स अविप्पओगसतिसमण्णागते यावि भवइ ४, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० तं० — कंदणता सोतणम तिप्पणता परिदेवणता । रोद्दे झाणे चउव्विहे पं० तं ० - हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रुहस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० – ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे | धम्मे झाणे चउव्विहे चउप्पडोयारे पं० तं०—–आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं०—आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० —एगाणुप्पेहा अणिचाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउब्विहे चउप्पडोआरे पं० तं० - पुहुत्तवितक्के सवियारी १, एगत्तवितके अवियारी २, सुहुमकिरिते अणियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं० तं०—अबहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० तं० खंती मुत्ती मद्दवे अज्जवे, सुकस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणंतवत्तियाणुप्पेहा विष्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा (सू० २४७ )
सुगमं चैतन्नवरं - ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमात्रं कालं चित्तस्थिरतालक्षणानि, उक्तं च - " अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ १ ॥” इति तत्र ऋतं दुःखं तस्य निमित्तं
१ अन्तर्मुहूर्त्तमात्रं एकत्र वस्तुनि मनोऽवस्थानं । ध्यानं छद्मस्थानां जिनानां तु योगनिरोधः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org