SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना-8 वत्, अवचनं वचनविवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम्, तस्य-देवदत्तादेस्तस्मिन् वा घटादौ मनस्त- ३ स्थान नसूत्र- न्मनः ततो-देवदत्ताद् अन्यस्य-यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रकाध्ययने वृत्तिः नोअमन इति, एतदनुसारेणामनोऽप्यूह्यमिति ॥ अनन्तरं संयतमनुष्यादिव्यापारा उक्काः, इदानीं तु प्रायो देवव्यापा- उद्देशः३ रान् 'तिहीं'त्यादिभिरष्टाभिः सूत्रैराह सू० १७६ ॥१४॥ तिहिं ठाणेहिं अप्पवुट्ठीकाते सिता, तं०-तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उद्गत्ताते वक्कमति विउक्कमति चयंति उववजंति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उद्गपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवद्दलगं च णं समुहितं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं तिहिं ठाणेहिं अप्पबुढिगाते सिता १ । तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-तंसि च णं देसंसि वा पतेसंसि वा बहवे उद्गजोणिता जीवा य पोग्गला य उद्गत्ताते वक्कमति विउक्कमति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति, अन्नत्थ समुहितं उद्गपोग्गलं परिणयं वासिउकामं तं देसं साहति अब्भबद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महाबुट्टिकाए सिआ २ । (सू० १७६) सुगमानि चैतानि, किन्तु 'अप्पवुट्टिकाए'त्ति, अल्पः-स्तोकः अविद्यमानो वा वर्षणं वृष्टिः-अधः पतनं वृष्टिप्रधानः &ा॥१४॥ कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिवृष्टिकायः, अल्प Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy