________________
5%%%%%%%%%%%%%%%%%%%%
लीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा-देवा अपीÜविषादभयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं-मृतकशरीरमिति, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाक:-अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधिदारिद्याभिभूतानामिवेति तृतीया, प्राकृताशुभकर्मोसन्नानां नरकप्रायोग्यं बनतां काकगृध्रादीनामिव चतुर्थीति, 'इहलोए सुचिन्ने'त्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति ॥ उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह• तहेव चत्तारि पुरिसजाया पं० २०-किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे ढे,
चत्तारि पुरिसजाया पं० सं०-किसे णाममेगे किससरीरे किसे णाममेगे दुढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे ४ ॥ चत्तारि पुरिसजाया पं० तं०-किससरीरस्स नाममेगस्स णाणदसणे समुप्पजति णो दृढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सवि णाणदंसणे समुप्पज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदसणे समुप्पजति णो दढसरीरस्स (सू० २८३) चउहिं ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सि समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेवि न समुप्पज्जेज्जा, तं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org