________________
श्रीस्थानालसूत्रवृत्तिः
४ स्थाना० उद्देशः२ सू०२८३२८४
॥२१२॥
-अमिक्खणं अभिक्खणमित्थिकहं भत्तकह देसकहं रायकहं कहत्ता भवति १, विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं . भाविता भवति २ पुवरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसिता भवति ४, इच्चेतेहिं चउहिं ठाणेहिं निगंथाण वा निग्गंधीण वा जाव नो समुप्पजेज्जा । चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा, तं०-इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति , पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्म गवेसिया भवति, इच्चेएहिं चउहिं
ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पज्जेजा (सू० २८४) 'चत्तारि पुरिसे'त्यादि कण्ठ्यं, नवरं कृशः-तनुशरीरः पूर्व पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रं, तत्र कृशो भावतः, शेष सुगमं । कृशस्यैव चतुर्भङ्गया ज्ञानोत्पादमाह-चत्तारी'त्यादि व्यक्तं, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनश्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाझस्थिकं कैवलिकं वा तत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुपद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदु
*
॥२१२॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org