________________
एवामेव चत्तारि पुरिस० वासित्ता णाममेगे णो विजुयाइत्ता ४, ६, चत्तारि मेहा पं० तं०-कालवासी ४, ७, णाममेगे णो अकालवासी एवामेव चत्तारि पुरिसजाया पं० तं०-कालवासी णाममेगे नो अकालवासी ४,८, चत्तारि मेहा पं० २०खेत्तवासी णाममेगे णो अखित्तवासी ४, ९, एवामेव चत्तारि पुरिसजाया पं० तं०-खेत्तवासी णागमेगे णो अखेत्तवासी ४, १०, चत्तारि मेहा पं० सं०-जणतित्ता णाममेगे णो णिम्मवइत्ता णिम्मवइत्ता णाममेगे णो जणतित्ता ४, ११, एवामेव चत्तारि अम्मापियरो पं० सं०-जणइत्ता णाममेगे णो णिम्मवइत्ता ४,१२, चत्तारि मेहा पं० २०-देसवासी णाममेगे
णो सव्ववासी ४, १३, एवामेव चत्तारि रायाणो पं० तं०-देसाधिवती णाममेगे णो सब्वाधिवती ४,१४ (सू० ३४६) सुगमानि च, नवरं मेघाः-पयोदाः गर्जिता-गर्जिकृत् नो वर्षिता-न प्रवर्षणकारीति १, एवं कश्चित्पुरुषो गर्जितेव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता-वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २। 'विजुयाइत्त'त्ति विद्युत्का ३, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ता|ऽन्यस्तु आरम्भाडम्बरस्य कर्त्ता न प्रतिज्ञातेति, एवमन्यावपीति ४, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५-६, कालवर्षी-अवसरवर्षीति एवमन्येऽपि, ७, पुरुषस्तु कालवर्षीव कालवर्षी-अवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः अन्यस्त्वन्यथेति, एवं शेषौ ८, क्षेत्रं धान्याद्युत्पत्तिस्थानम् ९, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी-पात्रे दानश्रुतादीनां निक्षेपकः, अन्यो विपरीतोऽन्यस्तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org