________________
श्रीस्थानागसूत्रवृत्तिः
॥२६९॥
RE
5548SSSSS
ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत्, सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां |
४ स्थाना० प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भ-18
उद्देशः४ वन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषट्यधिकानीति, उक्तश्च पूज्यैः-"आ-* क्रियावास्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः॥१॥ काल
द्याद्या यदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः॥२॥ अज्ञानिकवादि- सू० ३४५ मतं नव जीवादीन् सदादिसप्तविधान् । भावोसत्तिं सदसवैधाऽवाच्याञ्च को वेत्ति? ॥३॥ वैनयिकमतं विनयश्चेतोवा- गर्जितादिकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥१॥” इति, एतान्येव समवसरणानि चतुर्विंश-12 मेघपुरुषाः तिदण्डके निरूपयन्नाह-'नेरइयाण'मित्यादि सुगम, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भ- सू० ३४६ वन्ति, 'विगलेंदियवखंति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे त्यादीत्याह, __चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि
एगे णो गजित्ता णो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं० २०-गजित्ता णाममेगे णो वासित्ता ४, २, चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो विजयाइत्ता विजयाइत्ता णाममेगे ४, ३, एवामेव चत्तारि पुरिसजाया पं०
॥२६९॥ तं०-गजित्ता णाममेगे णो विजुयाइत्ता ४, ४, चत्तारि मेहा पं० तं०-वासित्ता णाममेगे णो विजुयाइत्ता ४, ५,
Jain Education International
wwww.jainelibrary.org
For Personal & Private Use Only