SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ६७ ॥ यन्ति - अनुभवन्ति नोपक्रम्यते तदितियावदिति, - 'देवा नेरइयावि य असंखवासाज्या य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥ १ ॥' इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोण्ह'मित्यादि, संवर्त्तनमपवर्त्तनं संवर्तः स एव संवर्त्तकः, उपक्रम इत्यर्थः, आयुषः संवर्त्तकः आयुः संवर्त्तक इति २३ । पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबुद्दीवे' इत्यादिना क्षेत्रप्रकरणमाहजंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा [पं० तं० ] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवति आयाम विक्खंभसंठाणपरिणाहेणं तं भरहे चेव एरखए चेव, एवमेएणमहिलावेणं हिमवए चैव हेरन्नवते चैव, हरिवासे चैव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं दो खित्ता [पं० तं०] बहुसमतुल्ला अविसेस जाव पुष्वविदेहे चेव अवरविदेहे चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो कुराओ [पं० तं०] बहुसमतुलाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया महादुमा [पं० तं० ] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णाइवति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं तं० कूडसामली चेव जंबू चेव सुदंसणा । तत्थ णं दो देवा महिड्डिया जाब महासोक्खा पलिओवमद्वितीया परिवसन्ति, तं०—रुले चेव वेणुदेवे अणाढिते चेव जंबूदीवाहिवती (सू० ८६ ) सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुं उत्तरदक्षिणतः क्रमेण १ देवा नैरयिका अपि च असंख्यवर्षायुष्काश्च तिर्यमनुष्याः । उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः ॥ १ ॥ Jain Education International For Personal & Private Use Only २ स्थानकाध्ययने उद्देशः ३ भरतादि क्षेत्रस्व० ॥ ६७ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy