________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥११४॥
RECORRIGANAGAR
हाओ पं० २०-जलचरीओ थलचरीओ खहचरीओ २, मणुस्सित्थीओ तिविहाओ, पं० तं०-कम्मभूमिआओ अक
३ स्थानम्मभूमियाओ अंतरदीविगाओ ३, तिविहा पुरिसा पं० तं०-तिरिक्खजोणीपुरिसा मणुस्सरिसा देवपुरिसा १, ति
काध्ययने रिक्खजोणिपुरिसा तिविहा पं० सं०-जलचरा थलचरा खेचरा २, मणुस्सपुरिसा तिविहा पं० २०-कम्मभूमिगा उद्देशः१ अकम्मभूमिगा अंतरदीवगा है, तिविहा नपुंसगा पं० २०–णेरतियनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सन- | सू०१३१ पुंसगा १, तिरिक्खजोणियनपुंसगा तिविहा पं० २०-जलयरा थलयरा खयरा २, मणुस्सनपुंसगा तिविधा पं० तं०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा । (सू० १३०) तिविहा तिरिक्खजोणिया पं० सं०-इत्थी
पुरिसा नपुंसगा । (सू० १३१) सुगमानि चैतानि, नवरं अण्डाजाता अण्डजाः, पोतं-वस्त्रं तद्वजरायुर्वजितत्वाजाताः, पोतादिव वा-बोहित्थाजाताः पोतजाः, सम्मूछिमा अगर्भजा इत्यर्थः, सम्मूछिमानां स्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति । पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूछिमाः खञ्जनकादयः, उद्भिजत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिजादीनां सम्मूछेनजविशेषत्वादिति, 'एव'मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन तिविहा उरपरिसप्पे'त्यादिसूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरःपरिसर्पाः-सर्पादयस्तेऽपि भणितव्याः,15 तथा भुजाभ्यां-बाहुभ्यां परिसर्पन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं चेवत्ति, एवमेव यथा पक्षिणस्तथै-16॥११४॥ वेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः॥ उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानी स्त्रीपुरुषनपुंसकानां तदाह
SAIRANGANAGAISE
dan Education International
For Personal & Private Use Only
www.jainelibrary.org