SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ BHASH "धम्मपुरिसो तयजणवावारपरोजह सुसाहू" इति, भोगा:-मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः १, आह च"भोगपुरिसो समज्जियविसयसुहो चक्कवट्टिव्व" इति, कर्माणि-महारम्भादिसम्पाद्यानि नरकायुष्कादीनीति, उग्रा-भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम्-"उँग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ ॥१॥” इति, तद्वंशजा अपि तत्तव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा-दासीपुत्रादयः भृतकाः-मूल्यतः कर्मकराः 'भाइल्लग'त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति ॥ उक्तं मनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे'त्यादि सूत्रै‘दशभिस्तदाह तिविहा मच्छा पं० तं०-अंडया पोअया संमुच्छिमा १, अंडगा मच्छा तिविहा पं० सं०-इत्थी पुरिसा णपुंसगा २, पोतया मच्छा तिविहा पं० २०-इत्थी पुरिसा णपुंसगा ३, तिविहा पक्खी पं० तं०-अंडया पोअया संमुच्छिमा १, अंडया पक्खी तिविहा पं० तं०-इत्थी पुरिसा णपुंसगा २, पोतजा पक्खी तिविहा पं० २०-इत्थी पुरिसा णपुंसगा है, एवमेतेणं अभिलावेणं उरपरिसप्पावि ३ भाणियव्वा, भुजपरिसप्पावि भाणियव्वा ९ (सू० १२९) एवं चेव तिविहा इत्थीओ पं० सं०-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ १, तिरिक्खजोणीओ इत्थीओ तिवि १ धर्मपुरुषस्तदर्जनव्यापारपरो यथा सुसाधुरिति ॥ २ भोगपुरुषः समर्जितविषयसुखश्चक्रवर्तीव । ३.उमा भोगा राजन्याः क्षत्रिया संग्रहो भवेच्चतुर्वा ॥ आरक्षकगुरुवयस्याः शेषा ये क्षत्रियास्ते तु ॥१॥ 525A Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy