________________
श्रीस्थानागन्सूत्रवृत्तिः
॥४४॥
वेगे अद्धं पञ्चक्खाति रहस्सं वेगे अद्धं पञ्चक्खाति (सू० ६२) दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीह
२ स्थानमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा-विजाए चेव चरणेण चेव (सू० ६३)
काध्ययने 'दुविहे पचक्खाणे' इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यान-कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः,18|| उद्देशः१ तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेवाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदु- प्रत्याख्याहितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्वि- नस्य मोक्षविधम् , आह च-मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेष प्रागिवेति । प्रकारान्तरेणापि तदाह हेतोश्च द्वै
-'अहवे'त्यादि, सुगम । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह–'दोहिं ठाणेही त्यादि, द्वाभ्यां स्थानाभ्यां- विध्यं गुणाभ्यां सम्पन्नो-युक्तो नास्यागारं-गेहमस्तीत्यनगारः-साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रं-पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदनं तत् दीर्घा अद्धा-कालो यस्य तद् दीर्घाद्धं तत् , मकार आगमिकः, दी| वाऽध्वा -मार्गों यस्मिंस्तद्दीर्घावं तच्चतुरन्तं-चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद्-अतिक्रामेत् , तद्यथा 'विद्यया चैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारका|न्तारव्यतिव्रजनं प्रति विद्याचरणयोयौंगपद्येनैव कारणत्वमवगन्तव्यम् , एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात् , नन्वनयोः कारणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम् , अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च-यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ञ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org