________________
चत्तारि पुरिसजाया पं० सं०-मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमित्ते १, चत्तारि पुरिसजाया पं० सं०-मित्ते णाममेगे मित्तरूवे चउभंगो, ४, २, चत्तारि पुरिसजाया पं० सं०-मुत्ते णाममेगे मुत्ते मुत्ते णाममेगे अमुत्ते, ४, ३, चत्तारि पुरिसजाया पं० २०-मुत्ते णाममेगे मुत्तरूवे ४, ४, (सू०३६६) पंचिंदियतिरिक्खजोणिया चउगईया चउआगईया पं० त०-पंचिंदियतिरिक्खजोणिया पंचिंदियतिरिक्खजोणिएसु उववजमाणा णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववज्जेज्जा, से चेव णं से पंचिंदियतिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजमाणे णेरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छज्जा, मणुस्सा चउगईआ चउआगतिता, एवं चेव मणुस्सावि (सू० ३६७ ) बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तं०-जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चेव ४, बेइंदियाणं जीवा समारभमाणस्स चउविधे असंजमे कजति, तं०-जिब्भामयातो सोक्खाओ ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ (सू० ३६८) सम्मद्दिहिताणं णेरइयाणं चत्तारि किरियाओ पं० २०-आरंमिता परिग्गहिता मातावत्तिया अपचक्खाणकिरिया, सम्मद्दिद्विताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं०-एवं चेव, एवं विगलिंदियवजं जाव वेमाणियाणं (सू० ३६९) चउहि ठाणेहिं संते गुणे नासेज्जा, तं०-कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा तंजहा-अब्भासवत्तितं परच्छंदाणुवत्तिसं कजहउँ कतपडिकतितेति वा,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org