SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना-हू दवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीतानागतयोविनष्टानुत्पन्नत्वेनाभावात् , अथवा असावेकः स्वरूपेण नि- १ स्थानाङ्गसुत्र- रंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह-एगे पएसे एगे परमाणू प्रकृष्टो-निरंशो धमाधाका-|| ध्ययने वृत्तिः शजीवानां देशः-अवयवविशेषः प्रदेशः स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । | सिद्धिलों | 'परमाणु'त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः-व्यणुकादिस्कन्धानां कारणभूतः, आह च-"कारण- काग्रमिति॥२४॥ | मेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" इति, स च स्वरूपतः साधनं |एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति । यथा 3 परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीपत्याग्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह-'एगा सिद्धी' सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रं, यत आह-"इहं बुदि चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि तत्प्रत्यासत्त्येपत्याग्भाराऽपि तथा व्यपदिश्यते, आह च-"बारसंहिंजोयणेहिं सिद्धी सव्वहसिद्धाउ"त्ति, यदि च लोकायमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्-"निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनं घटते ?, लोकाग्रस्यामूर्तत्वादिति, तस्मादीपनारभारा सिद्धिरिहोच्यते, सा चैका, द्रव्यार्थतया पश्चचत्वारिंशद्योजनलक्षप्रमाण-1 | स्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च ॥२४॥ १ इह तनुं त्यक्त्वा तत्र गत्वा सिध्यन्ति. २ द्वादशभिर्योजनैः सिद्धिः सर्वार्थसिद्धात्. ३ निर्मलदकरजोवर्णा तुषारगोक्षीरहारसदृशवर्णा. KARNSRCLEARLOCALGAEX 6555575515 dain Education International For Personal & Private Use Only Www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy