________________
श्रीस्थाना- गसूत्रवृत्तिः
॥२२७॥
कारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीपप्रकरणार्थस-४४ स्थाना० ब्रहगाथाः-"चुलहिमवंत पुवावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होति विच्छिन्ना ॥१॥ अउ- उद्देशः २ णावन्ननवसए किंचूणे परिहि तेसिमे नामा। एगूरुगआभासिय वेसाणी चेव नंगूली ॥ २॥ एएसिं दीवाणं परओ | पातालकचत्तारि जोयणसयाई। ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥३॥ चत्तारंतरदीवा हयगयगोकन्नसंकुली- लशाः धाकण्णा । एवं पंचसयाई छसत्तअव नव चेव ॥ ४ ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया । चउरो च.
तकीविउरो दीवा इमेहिं णामेहिं णेयव्वा ॥ ५॥ आयंसगमेंढमुहा अओमुहा गोमुहा य चउरेते । अस्समुहा हत्थिमुहा सीह- कंभादि मुहा चेव वग्धमुहा ॥ ६॥ तत्तो अ अस्सकन्ना हत्थियकन्ना अकन्नपाउरणा । उक्कामुहमेहमुहा विजुमुहा विजुदंता य
सू० ३०६ ॥ ७ ।। घणदंत लट्ठदंता निगूढदंता य सुद्धदंता य । वासहरे सिहरंमिवि एवं चिय अठ्ठवीसावि ॥ ८॥ अंतरदीवेसु नरा धणुसयअसिया सया मुइया । पालिंति मिहुणधम्म पल्लस्स असंखभागाऊ ॥ ९ ॥ चउसहि पिढिकरंडयाणि
१ क्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु त्रिशती सागरं गत्वा द्वीपास्त्रिशतविस्तीर्णा भवन्ति ॥ १॥ एकोनपंचाशदधिकं नवशतं किंचिदूनं परिधिः तेषामिमानि नामानि एकोरुक आभाषिको विषाणी लांगुली चैव ॥२॥ एतेषां द्वीपानां परतश्चत्वारि योजनशतानि अवगाह्य लवणं सप्रतिदिशि चतुःशतप्रमाणाः ॥३॥ चत्वारोऽन्तीपा हयगजगोकर्णशष्कुलीकर्णाः एते पंचशतानि षट्सप्ताष्ट नव चैव ॥ ४ ॥ लवणमवगाह्य विष्कम्भावगाहसदृशाः भणिताः चत्वारश्चत्वारो द्वीपा | इमैर्नामभिर्ज्ञातव्याः ॥५॥ आदर्शकमेंढमुखायोमुखा गोमुखश्च चत्वार एते अश्वमुखो हस्तिमुखः सिंहमुखश्चैव व्याघ्रमुखः ॥ ६॥ ततश्चाश्वकर्णः हस्तिक
॥२२७॥ र्णाकर्णकर्णप्रावरणाः उल्कामुखः मेघमुखः विद्युन्मुखो विद्युदन्तश्च ॥ ७॥ घनदंतो लष्टदन्तः निगूढदन्तश्च शुद्धदन्तश्च शिखरिण्यपि वर्षधरे एवमेव अष्टाविं| शतिरपि ॥८॥ अन्तद्वीपेषु नराः धनुःशताष्टोच्छ्रिताः सदा मुदिताः पालयन्ति मिथुनकधर्म पल्यासङ्ख्यभागायुषः ॥९॥ चतुःषष्टिः पृष्ठकरण्डकानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org