SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥२३६॥ SACARRCAST वाऽऽयतने वासमुपैतीति-रात्रौ वसति ३ यावती-यसरिमाणा कथा-मनुष्योऽयं देवदत्तादिवोऽयमिति व्यपदेशलक्षणा | स्थाना० यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति-वसति इत्ययं दृष्टान्तः ४, 'एवमेवें'त्यादि दार्शन्तिकः, श्रमणान्-साधू-Il | उद्देशः३ नुपास्ते इति श्रमणोपासकः-श्रावकस्तस्य सावधव्यापारभाराकान्तस्य आश्वासाः-तद्विमोचनेन विश्रामाः चित्तस्याश्वा-14 पत्राद्युपसनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरि-1 गचतु० ग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो म-15 सू० ३१३ हान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं-"हियए जिणाण आणा चरियं मह परिसं अउन्नस्स । एयं आल-14 आश्वासबाप्पालं अव्वो दूरं विसंवयइ ॥१॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्ठिमो बा-IN चतुष्क लबालब्व ॥२॥" ति, यत्रावसरे शीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमणा-1 सू०३१४ दीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणवतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्या|नानि-नमस्कारसहितादीनि पोषधः-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पोषधोपवासः, एतेषां इन्दस्तान् प्रांतपद्यते-अभ्युपगच्छति तत्रापि च से तस्यैक आश्वासः प्रज्ञप्तो १, यत्रापि च सामायिक-सावद्ययोगपरिवर्जननिरव १ हृदये जिनानामाज्ञा ममापुण्यस्येदृर्श चरित्रं एवं आलप्यालं, आश्चर्य ?, दूरं विसंवदति ॥ १॥ हतमस्माकं ज्ञानं हतमस्माकं मानुष्यमाहात्म्य । यत्किल ॥२३६॥ लब्धविवेका अपि लघुवाला इव चेष्टामः ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy