________________
LOROSCACANCARSAASAR
द्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्नतगृहीतस्य दिक्परिमाणस्य विभागे | अवकाशः-अवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिन | सङ्ग्रेपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणं वा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक | आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमिति-अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणा|न्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सलिख्यतेऽनया शरीरकषायादीति सन्लेखना-तपोविशेषः सा चेति
अपश्चिममारणान्तिकीसड्लेखना तस्याः 'जूसण'त्ति जोषणा सेवनालक्षणो यो धर्मस्तया 'जूसिय'त्ति जुष्टः सेवितः |अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाजन् तत्रानुत्सुक इत्यथे।, विहरति तिष्ठति ।
चत्तारि पुरिसजाया पं० तं०-उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्थमियत्थमिते णाममेगे, भरहे राया चाउरंतचकवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्यमिते, हरितेसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिये अत्थमितत्थमिते (सू० ३१५) चत्तारि जुम्मा पं० तं०-कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० तं०-कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेंदिताणं तेंदियाणं चउरिंदि
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org