SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ *54505 बादनर्थदण्डः, पृथिव्यादीना वावशतिदण्डको ज्ञेयो, नव निरूपयन्नाह-रहयाण न्येन तावनिरपरार्थदण्डादिपरिणतेरिति । खनाभोगेनाप्याहार वा भवतीति दण्ड निरूपयन्नाह-'दो दंडे'त्यादि, दण्डः-प्राणातिपातादिः, स चाय-इन्द्रियादिप्रयोजनाय यः सोअर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह-'णेरइयाण'मित्यादि, 'एवं मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं-नारकस्य स्वशरीररक्षार्थ परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र दुविहे दंसणे पन्नत्ते तं०-सम्मइंसणे चेव मिच्छादसणे चेव १, सम्मइंसणे दुविहे पं० तं०-णिसग्गसम्मईसणे चेव अभिगमसम्मइंसणे चेव २, णिसग्गसम्मइंसणे दुविहे पं० २०-पडिवाई चेव अपडिवाई चेव ३, अभिगमसम्मदसणे दुविहे पं० २०-पडिवाई चेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं० २०-अभिग्गहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं० तं०-सपज्जवसिते चेव अपज्जवसिते चेव ६, एवमणमिगहितमिच्छादसणेऽवि ७ । (सू०७०) &ा 'दुविहे दंसणे इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषु रुचिः तच्च सम्यग्-अविपरीतं जिनोक्तानु सारि, तथा मिथ्या-विपरीतमिति। सम्मइंसणे'इत्यादि, निसर्गःस्वभावोऽनुपदेश इत्यनान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, 'निसर्ग'त्यादि,प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं 4ES JainEducation For Personal & Private Use Only mainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy