________________
तचेष्टत्वात् गम्भीर हृदयस्तु स्वभावेनोत्तान हृदय विपरीतत्वात् तृतीयस्तु गम्भीरो दैन्यादिवत्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथो - | त्तानं तथैव गम्भीरम् - अगाधमवभासते सङ्कीर्णाश्रयत्वादिना तथा गम्भीरम् - अगाधमुत्तानावभासि तु विस्तीर्ण स्थानाश्रय| त्वादिना । तथा गम्भीरम् - अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तानः- तुच्छ उत्तान एवाव॥ २७८ ॥ ॐ भासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः । तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदान्तिकमव सेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिः- उदधिदेशः पूर्व प| श्चादपि उत्तान एव वेलाया बहिः समुद्रेष्वभावात् द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिः चतुर्थः सुज्ञानः ॥ समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह -
चत्तारि तरगा पं० तं० – समुहं तरामीतेगे समुहं तरइ समुदं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे ४, १, चत्तारि तरगा पं० तं०—समुद्दं तरित्ता नाममेगे समुद्दे विसीतते समुहं तरेत्ता णाममेगे गोप्पते विसीतति गोपतितं ४, २ ( सू० ३५९) चत्तारि कुंभा पं० तं० - पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुन्ने तुच्छे णाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पं० तं० पुन्ने नाममेगे पुन्ने ४, चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी एवं चत्तारि पुरिसजाया पं० तं०—पुन्ने णाममेगे पुनोभासी ४, चत्तारि कुंभा पं० तं० – पुन्ने नाममेगे पुन्नरूवे पुन्ने नाममेगे तुच्छरूवे ४, एवामेव चचारि
श्रीस्थाना
ङ्गसूत्रवृत्तिः
Jain Education International
For Personal & Private Use Only
४ स्थाना० + उद्देशः ४ उदकोद
धिसमपु
रुषाः
सू० ३५८
तरककु
म्भसमपु
रुषाः
सू० ३५९. ३६०
॥ २७८ ॥
www.jainelibrary.org