________________
चत्तारि उदगा पं० तं०-उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे जाममेगे गंभीरोदए १, एवामेष चत्तारि पुरिसजाया पं० तं०-उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे णाममेगे गंभीरहिदए ४,२, चत्तारि उद्गा पं० सं०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४,३, एवामेव चत्तारि पुरिसजाया पं० त०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४, ४, चत्तारि उदही पं० त०उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही ४, ५, एवामेव चत्तारि पुरिसजाता पं० २०-उत्ताणे णामयेगे उत्ताणहियए ४, ६, चत्तारि उदही पं० सं०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४, ७,
एवामेव चत्तारि पुरिसजाया पं० तं०-उत्ताणे णाममेगे उत्ताणोभासी ४, ८ (सू० ३५८) 'चत्तारी'त्यादीनि व्यक्तानि च, किन्तु उदकानि-जलानि प्रज्ञप्तानि तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदक-जलम् , उत्साणोदयेत्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीक्शात् समस्त इवाव|भासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम् , तस्य बहुवचनान्तत्वेनेहासम्बद्ध्यमानत्वात् , साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमु|दकं-गडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरम्-अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात्
तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानः अगम्भीरो बहिर्दर्शितमददैन्यादिजन्य| विकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्वादित्येकः अन्य उत्तानः कारणवशाइर्शितविकृ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org