SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह एवं संजयेत्यादि, दुष्प्रणिधानसूत्रं सामान्यसूत्रवत् नवरं दुष्प्रणिधानम्-असंयमार्थ मनःप्रभृतीनां प्रयोग इति । पुरुषा|धिकारादेवापरथा पुरुषसूत्राणि चतुर्दश चत्तारि पुरिसजाता पं० सं०-आवातभद्दते णाममेगे णो संवासभहते १, संवासभहए णाममेगे णो आवातभद्दए २, एगे आवातभद्दतेवि संवासभइतेवि ३ एगे णो, आवायभद्दते नो वा संवासभहए ४, १, चत्तारि पुरिसजाया पं० तं०अप्पणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति ४, २, चत्वारि पुरिसजाया पं० तं0-अप्पणो णाममेगे वजं उदीरेइ णो परस्स ४, ३, अप्पणो नाममेगे वजं उवसामेति णो परस्स ४, ४, चत्तारि पुरिसजाया पं० तं०-अब्भुट्टेइ नाममेगे णो अब्भुट्ठावेति, ५, एवं वंदति णाममेगे णो वंदावेइ ६, एवं सकारेइ ७ सम्माणेति ८ पूएइ ९ वाएइ १० पडिपुच्छति ११ पुच्छइ १२ वागरेति, १३, सुत्तधरे णाममेगे णो अत्थधरे अत्थधरे नाममेगे णो सुत्तधरे १४ (सू० २५५) सुगमानि, नवरमापतनमापात:-प्रथममीलकः तत्र भद्रको-भद्रकारी दर्शनालापादिना सुखकरत्वात् , संवासः-चिरं सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकः अनालापकठोरालापादिना, एवं द्वावन्यौ । 'वजंति वय॑त इति वय॑म् अवद्यं वा अकारलोपात्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात् , न परस्य, तं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy