________________
श्रीस्थाना-1 रमित्यर्थः, तथा पक्कं सत् आममधुरं प्राग्वत् , तथा पक्कं सत् पक्कमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-वयाश्रुताभ्याम- ४ स्थाना. ङ्गसूत्र- व्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात् , तथा आम एव पक्कमधुरफलसमानः- | उद्देशः१ वृत्तिः पक्कफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्कोऽन्यो वयःश्रुताभ्या परिणतः आममधुरफलस- अजीवा
मानः, उपशमादिमाधुर्यस्याल्पत्वात् , तथा पक्कस्तथैव, पक्कमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्कमधुर उक्तः, स स्तिकायाः ॥१९६॥
च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह- सू० २५२ 'चउविहे सच्चे' इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्म वा ऋजुकता कायस्य ऋजुकता का- आमादि
यर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङमनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृ- सू० २५३ वृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किश्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना त-I|| सत्यप्रणि.
द्विपक्षेण योगः-सम्बन्धोऽविसंवादनायोग इति, 'मोसे'त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणि- धाने धानं-प्रयोगः, तत्र मनसः प्रणिधानम्-आर्त्तरौद्रधादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उप- सू० २५४ करणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग उपकरणप्रणिधानं । 'एव'मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना|मेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणि
।॥१९६॥ धानश्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधान-मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं
SCARRORERRORRRRRRY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org