SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ चारि अधिकाया अजीवकाया पं० तं० धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अत्थिकाया अरूविकाया पं० तं० धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए ( सू० २५२ ) चतारिफला पं० तं० – आमे णामं एगे आममहुरे १ आमे णाममेगे पक्कमहुरे २ पक्के णाममेगे आममहुरे ३ पक्के णाममेगे पक्कमहुरे ४, एवामेव चत्तारि पुरिसजाता पं० तं० – आमे णाममेगे आममहुरफलसमाणे, ४ (सू० २५३) चउव्विहे सच्चे पं० तं० काउज्जयया भासुज्जुयया भावुज्जुयया अविसंवायणाजोगे, चडव्विहे मोसे पं० तं ० -कायअणुज्जयया भासअणुज्जुयया भावअणुज्जुयया विसंवादणाजोगे, चउब्विहे पणिहाणे पं० तं०—मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं णेरइयाणं पंचिंदियाणं जाव वेमाणियाणं २४, चउन्विहे सुप्पणिहाणे पं० तं० मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चडव्विहे दुप्पणिहाणे, पं० तं० - मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं २४ ( सू० २५४ ) 'अस्थिकाय'त्ति, अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्यमूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं, रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तपर्युदासादरूपिणः-अमूर्त्ता इति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रं, आमम्-अपक्कं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्कमिव मधुरमत्यन्तमधु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy