SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ MASALAMSALAMAUSAMGAOX ग्राह्यत्वात् अस्य, यतः-"आणागेज्झो अत्थो आणाए चेव सो कहेयब्यो । दिहता दिठंतिअ कहणविहिविराहणा इह ॥१॥” इति, दृष्टान्ताहा न्तिकोऽर्थ इत्यर्थः। ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्या- ख्यानेनेति ?, उच्यते, नैवं, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद् , देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थ, न तु तिर्यग्नारकाणां व्यवच्छेदार्थ, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तब्रहणमपि न्याय्यमिति, सत्यम् , किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तब्रहणं, तथा 'प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनःप्रभृतीनां यथाहै प्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति ॥ कायव्यायामस्यैव भेदानामेकता-| माह-एगे उहाणे'त्यादि, उत्थानं च-चेष्टाविशेषः कर्म च-भ्रमणादिक्रिया बलं च-शरीरसामर्थ्य वीर्य च-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च-पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तराय[क्षय क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तर[क्षय]क्षयोपशमवैचित्र्यतः प्रत्येक जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा [क्षय]क्षयोपशममात्राया एकविधत्वादेक एव ज आज्ञापायोऽर्थ आशयैव स कथयितव्यः । दृष्टान्ताद्दार्शन्तिकः कथनविधेरितरथा विराधना ॥१॥ OSASUSAS SUSISAMOSOS Jain Education For Personal & Private Use Only lainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy