SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- गसूत्रवृत्तिः ॥२३॥ धन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति ॥ पराक्रमादेश्च ज्ञा-181 ४१ स्थानानादिर्मोक्षमार्गोऽवाप्यते, यत आह-"अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मइसणलंभो विरयाविरइए वि- ध्ययने सारइए ॥१॥” इति, अतो ज्ञानादीनां निरूपणायाह-'एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञा- ज्ञानादिनादिस्वभावेति ज्ञानादीन् निरूपयन्नाह निरूपणा ज्ञायन्ते-परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञान-ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा ज्ञानम्|आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञा-12 नपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि-लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाजीवानामिति, ननु दर्शनस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद् , उक्तञ्च-"जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं"ति, अत्रोच्यते, ईहावग्रहौ हि दर्शनं, सा|मान्यग्राहकत्वाद् , अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे “आभिनिबोहियनाणे अट्ठावीसं हवंति पयडीउ"त्ति वचनात् , तस्मादवबोधसामान्यादर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति?, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं | ॥२३॥ १ अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च । सम्यग्दर्शनलाभो विरताविरतेविरतेश्च ॥१॥ २ यत् सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम्, | ३ आभिनिबोधिकज्ञाने अष्टाविंशतिर्भवन्ति प्रकृतयः. ते पयडी शानं, विशेषग्राहकत्वाद, विसेसियं नाणगत,मिति नन् दर्शनस्य जो बदनां बोध योगत्वाजीवानामावा, तथाहि लामन्यांशमाहकच ज्ञा Jain Education Hematonal For Personal & Private Use Only INMainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy